Occurrences

Carakasaṃhitā
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Carakasaṃhitā
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Mahābhārata
MBh, 1, 1, 177.2 mahotsāho vinītātmā sukratur naiṣadho nalaḥ //
MBh, 2, 8, 11.1 bharatastathā surathaḥ sunītho naiṣadho nalaḥ /
MBh, 3, 50, 15.2 naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ //
MBh, 3, 50, 20.1 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha /
MBh, 3, 51, 28.2 abruvan naiṣadhaṃ rājann avatīrya nabhastalāt //
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 14.1 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ /
MBh, 3, 54, 17.1 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ /
MBh, 3, 54, 21.2 niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe //
MBh, 3, 54, 24.2 bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ //
MBh, 3, 54, 25.2 naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata //
MBh, 3, 54, 28.1 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 54, 29.2 naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ //
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 54, 31.2 apāmpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ //
MBh, 3, 55, 1.2 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 56, 1.3 ājagāma tatas tatra yatra rājā sa naiṣadhaḥ //
MBh, 3, 56, 3.1 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ /
MBh, 3, 56, 13.1 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ /
MBh, 3, 56, 14.2 uvāca naiṣadhaṃ bhaimī śokopahatacetanā //
MBh, 3, 57, 15.2 nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ //
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 58, 23.2 uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 60, 2.2 prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham //
MBh, 3, 60, 8.1 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha /
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 60, 21.2 nātmānaṃ śocati tathā yathā śocati naiṣadham //
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 60, 24.1 śrāntasya te kṣudhārtasya pariglānasya naiṣadha /
MBh, 3, 60, 37.1 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye /
MBh, 3, 61, 54.2 śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām //
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 64, 1.2 tasminn antarhite nāge prayayau naiṣadho nalaḥ /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 65, 5.2 purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā //
MBh, 3, 65, 22.1 asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati /
MBh, 3, 65, 23.2 naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā //
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 68, 2.1 naiṣadhaṃ mṛgayānena damayanti divāniśam /
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 71, 14.2 raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ //
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 71, 34.2 dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa //
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 73, 26.1 naiṣadho darśayitvā tu vikāram asakṛt tadā /
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 76, 10.1 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ /
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 17.2 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ /
MBh, 3, 77, 1.2 sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 12.1 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha /
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 7, 19, 13.2 bhūmiṃjayo vṛṣakrātho naiṣadhaśca mahābalaḥ //
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
Matsyapurāṇa
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 12, 56.2 vīrasenasutastadvannaiṣadhaśca narādhipaḥ //
MPur, 114, 53.2 tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha //
Viṣṇupurāṇa
ViPur, 4, 24, 60.1 naiṣadhās tu ta eva //
ViPur, 4, 24, 66.1 naiṣadhanaimiṣakakālakośakāñjanapadān maṇidhānyakavaṃśā bhokṣyanti //
Garuḍapurāṇa
GarPur, 1, 55, 17.2 paścimena ca vijñeyā māthurā naiṣadhaiḥ saha //