Occurrences

Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasendracintāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Agnipurāṇa
AgniPur, 19, 21.2 śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
Harivaṃśa
HV, 3, 109.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 17.2 ete caikonapañcāśad vahnayaḥ parikīrtitaḥ //
Liṅgapurāṇa
LiPur, 2, 12, 35.1 bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ /
LiPur, 2, 27, 18.1 tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ /
Viṣṇupurāṇa
ViPur, 1, 10, 17.1 evam ekonapañcāśad vahnayaḥ parikīrtitāḥ //
ViPur, 1, 21, 41.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 60.2 ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ //
Garuḍapurāṇa
GarPur, 1, 6, 65.1 devā ekonapañcāśanmaruto hyabhavanniti /
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
Rasahṛdayatantra
RHT, 18, 4.1 ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /
Rasendracintāmaṇi
RCint, 3, 170.1 candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 4.2, 1.0 anyaccāha ekonapañcāśadityādi //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 12.2 tānā ekonapañcāśatprasādānme tava dhruvam //
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //