Occurrences

Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 12, 2, 2.0 tasyauṣadhayo 'psaraso mudā nāma //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Mahābhārata
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 72, 22.2 bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ //
MBh, 1, 192, 15.3 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ /
MBh, 3, 204, 16.2 bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ /
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 74, 18.2 śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau //
Rāmāyaṇa
Rām, Bā, 51, 11.2 mudā paramayā yuktau prīyetāṃ tau parasparam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 34.1 sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 103.2 varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam //
Liṅgapurāṇa
LiPur, 1, 42, 20.2 mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ //
LiPur, 1, 70, 212.2 upāsante mudāyuktā rātryahṇor madhyamāṃ tanum //
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 2, 3, 11.1 snigdhakaṇṭhasvarās tatra samāsīnā mudānvitāḥ /
Matsyapurāṇa
MPur, 26, 23.2 bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ //
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
Viṣṇupurāṇa
ViPur, 5, 25, 7.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 1.3 parivīya girau tasmin netramabdhiṃ mudānvitāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 18.1 gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /