Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Garuḍapurāṇa
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi

Atharvaveda (Śaunaka)
AVŚ, 5, 4, 3.2 tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
Ṛgveda
ṚV, 1, 13, 5.2 yatrāmṛtasya cakṣaṇam //
ṚV, 1, 24, 1.1 kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 24, 2.1 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma /
Mahābhārata
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 13, 17, 121.1 mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ /
MBh, 13, 135, 26.2 amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 96.1 āhāraṃ yadi severan sakṛt tam amṛtāśanam /
Liṅgapurāṇa
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
Matsyapurāṇa
MPur, 47, 143.1 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
Viṣṇusmṛti
ViSmṛ, 1, 54.2 viṣvaksenāmṛta vyoma madhukaiṭabhasūdana //
Garuḍapurāṇa
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
Rasendrasārasaṃgraha
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
Rājanighaṇṭu
RājNigh, Mūl., 86.2 amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca //
RājNigh, Śālyādivarga, 92.2 amṛto 'raṇyamudgaś ca vallīmudgaś ca kīrtitaḥ //
Ānandakanda
ĀK, 1, 23, 8.1 rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ /
ĀK, 2, 1, 327.1 yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ /
Abhinavacintāmaṇi
ACint, 2, 25.1 harabījaṃ rasaḥ sūtaḥ pāradaś capalo 'mṛtaḥ /