Occurrences

Bṛhadāraṇyakopaniṣad
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Sphuṭārthāvyākhyā
Tantrāloka
Āyurvedadīpikā

Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 1.2 mūrtaṃ caivāmūrtaṃ ca /
BĀU, 2, 3, 3.1 athāmūrtam /
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
Carakasaṃhitā
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Mahābhārata
MBh, 3, 202, 16.2 anaupamyam amūrtaṃ ca bhagavān āha buddhimān /
MBh, 12, 291, 15.2 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
MBh, 12, 291, 38.2 caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ //
MBh, 12, 295, 34.2 amūrtaścāpi mūrtātmā mamatvena pradharṣitaḥ //
MBh, 12, 316, 53.2 akartāram amūrtaṃ ca bhagavān āha tīrthavit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
Bodhicaryāvatāra
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
Kūrmapurāṇa
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
KūPur, 1, 24, 17.2 amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ //
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
Liṅgapurāṇa
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
Matsyapurāṇa
MPur, 4, 8.1 amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate /
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
Sūryasiddhānta
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 1, 20, 10.2 mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa //
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 84.1 yāni mūrtānyamūrtāni yānyatrānyatra vā kvacit /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 23, 36.1 amūrtaṃ mūrtamathavā sthūlaṃ sūkṣmataraṃ sthitam /
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
Garuḍapurāṇa
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 51.2 arcitānāmamūrtānāṃ pitṝṇāṃ dīptatejasām /
GarPur, 1, 92, 2.3 mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara //
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
Kathāsaritsāgara
KSS, 3, 6, 70.2 sargavicchedarakṣārtham amūrtasyaiva tadgirā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Tantrāloka
TĀ, 6, 29.1 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 6.0 amūrtatvamiti adṛśyatvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 5.0 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam //