Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /