Occurrences

Kaṭhopaniṣad
Mahābhārata
Śvetāśvataropaniṣad
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Nāṭyaśāstravivṛti
Rasādhyāya
Rasādhyāyaṭīkā

Kaṭhopaniṣad
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
Mahābhārata
MBh, 2, 5, 39.9 saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ /
MBh, 5, 118, 15.2 rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu //
Śvetāśvataropaniṣad
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
Kirātārjunīya
Kir, 2, 21.2 prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā //
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kūrmapurāṇa
KūPur, 1, 11, 96.2 mahīyasī brahmayonir mahālakṣmīsamudbhavā //
KūPur, 1, 11, 124.2 yogamāyā vibhāvajñā mahāmāyā mahīyasī //
KūPur, 1, 25, 107.1 brahmaṇe vāmadevāya trinetrāya mahīyase /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 9, 17.2 svayaṃprabhaḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ //
Liṅgapurāṇa
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 2, 1, 61.1 rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 210.2 kiṃcicchrute vihasitamaṭṭahāso mahīyasi //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 26.2 ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ //
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 3, 14, 15.2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi //
BhāgPur, 3, 23, 41.1 bhrājiṣṇunā vimānena kāmagena mahīyasā /
BhāgPur, 3, 29, 15.1 niṣevitenānimittena svadharmeṇa mahīyasā /
BhāgPur, 4, 4, 26.1 evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
BhāgPur, 4, 5, 5.2 mene tadātmānam asaṅgaraṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum //
BhāgPur, 4, 21, 52.1 namo vivṛddhasattvāya puruṣāya mahīyase /
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
Bhāratamañjarī
BhāMañj, 13, 505.2 āśā dahati gātrāṇi sā kṛśāpi mahīyasī //
BhāMañj, 13, 845.2 ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī //
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Rasādhyāya
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 9.0 tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān //