Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 35.0 urvaśī ca pūrvacittiś cāpsarasau //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
Taittirīyasaṃhitā
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 2.1 kā svid āsīt pūrvacittir iti pṛcchati /
VārŚS, 3, 4, 4, 2.2 dyaur āsīt pūrvacittir iti pratyāha //
Āpastambaśrautasūtra
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
Ṛgveda
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 6, 9.2 pra brahma pūrvacittaye //
ṚV, 8, 12, 33.2 hoteva pūrvacittaye prādhvare //
ṚV, 9, 99, 5.2 dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ //
Mahābhārata
MBh, 1, 68, 67.1 urvaśī pūrvacittiśca sahajanyā ca menakā /
MBh, 3, 44, 29.1 ghṛtācī menakā rambhā pūrvacittiḥ svayamprabhā /
MBh, 12, 319, 20.2 urvaśī pūrvacittiśca yaṃ nityam upasevate /
Kūrmapurāṇa
KūPur, 1, 40, 15.2 anyā ca pūrvacittiḥ syādanyā caiva tilottamā //
Liṅgapurāṇa
LiPur, 1, 55, 33.2 pūrvacittiriti khyātā devī sākṣāttilottamā //
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
Matsyapurāṇa
MPur, 126, 19.1 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā /
Viṣṇupurāṇa
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 33.1 viśvāvasuḥ pūrvacittir gandharvāpsarasām aham /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.1 rambhā kṛtasthalā menā pūrvacittis tilottamā /