Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 1, 16.2 ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu //
Jaiminīyabrāhmaṇa
JB, 1, 238, 5.0 tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 11.0 tam abhisamagacchanta //
MS, 2, 1, 4, 12.0 tasmāt somam abhisaṃgacchante //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
Mahābhārata
MBh, 1, 122, 34.1 upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam /
MBh, 9, 43, 8.1 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ /
Matsyapurāṇa
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 5.2 abhisaṃgamya vidhivat pariṣvaṅgābhivādanaiḥ //