Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Manusmṛti
Amarakośa

Atharvaprāyaścittāni
AVPr, 3, 3, 31.0 samudra ṛjīṣe //
Atharvaveda (Paippalāda)
AVP, 5, 14, 1.2 uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 16.1 śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 215, 5.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 216, 17.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 12.0 ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam //
KātyŚS, 10, 3, 17.0 stūyamāne kumbhe carjīṣasyāvadhānam //
KātyŚS, 10, 8, 26.0 ṛjīṣasyecchann avadyet //
KātyŚS, 10, 8, 28.0 ṛjīṣasya ca sakṛt pūrve cet //
KātyŚS, 10, 9, 1.0 samudre te ity ṛjīṣakumbhaṃ plāvayati //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.3 sarjīṣeṇājīvat /
Taittirīyasaṃhitā
TS, 6, 1, 6, 37.0 tasmāt tṛtīyasavana ṛjīṣam abhiṣuṇvanti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
Āpastambaśrautasūtra
ĀpŚS, 19, 4, 7.1 māsaram ṛjīṣakalpena pratipādayati //
Manusmṛti
ManuS, 4, 90.1 lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm /
Amarakośa
AKośa, 2, 619.1 ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam /