Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 10, 1, 14.2 kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā //
AVŚ, 12, 3, 8.1 dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat /
AVŚ, 18, 2, 29.2 tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 2, 12, 6, 2.3 madhvā yajñaṃ nakṣati prīṇānaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 36.3 dūre cattāya chantsadgahanaṃ yadi nakṣat /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.8 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
Ṛgveda
ṚV, 1, 30, 20.2 kaṃ nakṣase vibhāvari //
ṚV, 1, 33, 14.2 śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau //
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 121, 3.1 nakṣaddhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn /
ṚV, 1, 166, 2.2 nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam //
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 6, 22, 2.2 nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham //
ṚV, 6, 22, 5.2 tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 49, 3.2 mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne //
ṚV, 6, 49, 11.2 acitraṃ ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat //
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 31, 8.2 nakṣamāṇā saha dyubhiḥ //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 42, 1.1 pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu /
ṚV, 7, 52, 3.1 turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ /
ṚV, 7, 58, 1.2 uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt //
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 8, 51, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚV, 8, 54, 1.2 te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ //
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 54, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 9, 93, 1.2 hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī //
ṚV, 10, 3, 5.2 jyeṣṭhebhir yas tejiṣṭhaiḥ krīḍumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām //
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 95, 4.2 astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚVKh, 3, 6, 1.2 te stobhanta ūrjam āvan ghṛtaścutaṃ paprāso nakṣan dhītibhiḥ //
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 6, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 18.2 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /