Occurrences

Aitareya-Āraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 23.0 tvaṃ hy eka īśiṣe sanād amṛkta ojasā //
Ṛgveda
ṚV, 2, 37, 4.2 turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ //
ṚV, 3, 6, 4.2 āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū //
ṚV, 3, 11, 6.1 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 6, 50, 7.1 omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ /
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 2.1 yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam /
ṚV, 8, 2, 31.2 sanād amṛkto dayate //
ṚV, 8, 24, 9.2 amṛktā rātiḥ puruhūta dāśuṣe //
ṚV, 9, 69, 5.1 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata /
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /