Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Daśakumāracarita

Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
Ṛgveda
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 5, 41, 3.1 ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau /
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
Daśakumāracarita
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //