Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Kirātārjunīya
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
Atharvaveda (Paippalāda)
AVP, 1, 23, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatām /
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatam /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
Ṛgveda
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 8, 61, 2.1 taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
Kirātārjunīya
Kir, 11, 49.2 marmacchidā no vacasā niratakṣann arātayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 11.0 etasmād aśvo nistaṣṭaḥ //
ŚāṅkhŚS, 16, 3, 12.2 sūrād aśvaṃ vasavo nirataṣṭeti //