Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.1 śociṣkeśo ghṛtanirṇik pāvakaḥ /
TB, 3, 6, 1, 3.10 ghṛtanirṇik svāhutaḥ /
Ṛgveda
ṚV, 1, 25, 13.1 bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam /
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 162, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti /
ṚV, 1, 167, 3.1 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ /
ṚV, 2, 35, 4.2 sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu //
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 8, 8, 11.1 ataḥ sahasranirṇijā rathenā yātam aśvinā /
ṚV, 8, 8, 14.2 ataḥ sahasranirṇijā rathenā yātam aśvinā //
ṚV, 8, 8, 15.2 tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam //
ṚV, 8, 19, 23.2 asura iva nirṇijam //
ṚV, 9, 14, 5.2 gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 68, 1.2 barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire //
ṚV, 9, 69, 5.2 divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam //
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 99, 1.2 śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ //
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
ṚV, 10, 27, 24.2 āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate //
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 76, 3.2 goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ //
ṚV, 10, 106, 8.2 patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //