Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 31.2 triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam //
Kāmasūtra
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 103.1 gandhako gandhapāṣāṇo lelīto gandhamādanaḥ /
DhanvNigh, Candanādivarga, 105.2 lelīno gandhapāṣāṇaḥ lelītaśca nikṛntanaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
Rasendrasārasaṃgraha
RSS, 1, 119.1 gandhako gandhapāṣāṇaḥ śukapucchaḥ sugandhakaḥ /
Rasārṇava
RArṇ, 7, 126.1 tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /
RArṇ, 8, 43.2 kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //
RArṇ, 8, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
RArṇ, 9, 7.1 cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /
RArṇ, 12, 173.1 gandhapāṣāṇagandhena āyase viniyojayet /
RArṇ, 12, 228.2 kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /
RArṇ, 12, 266.1 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 17, 25.1 gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /
RArṇ, 17, 36.1 tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /
RArṇ, 17, 37.1 daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 38.1 kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 85.1 kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /
Rājanighaṇṭu
RājNigh, 13, 67.1 gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.2 śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile //
Ānandakanda
ĀK, 1, 4, 291.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
ĀK, 1, 23, 444.1 kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalīḥ /
ĀK, 1, 23, 468.2 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
Bhāvaprakāśa
BhPr, 6, 8, 108.2 gandhako gandhikaścāpi gandhapāṣāṇa ityapi //
Kaiyadevanighaṇṭu
KaiNigh, 2, 31.2 vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
Rasakāmadhenu
RKDh, 1, 5, 35.2 kunaṭīgandhapāṣāṇairhemamākṣikahiṃgulaiḥ //
RKDh, 1, 5, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
Rasārṇavakalpa
RAK, 1, 197.1 gandhapāṣāṇagandhena ātape viniyojayet /
RAK, 1, 207.1 devadālīrasaṃ nītvā gandhapāṣāṇameva ca /
RAK, 1, 361.1 gandhapāṣāṇagandhena āyasena viyojayet /