Occurrences

Aitareyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Āyurvedadīpikā
Abhinavacintāmaṇi
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
Carakasaṃhitā
Ca, Sū., 27, 138.1 bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam /
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Mahābhārata
MBh, 3, 34, 7.1 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ /
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
Rāmāyaṇa
Rām, Ār, 58, 13.2 śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 125.2 pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Cikitsitasthāna, 8, 115.2 yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam //
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Kalpasiddhisthāna, 6, 27.2 palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā //
AHS, Utt., 36, 62.1 ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam /
Divyāvadāna
Divyāv, 4, 62.0 bilvamātram //
Matsyapurāṇa
MPur, 93, 144.1 homayenmadhusarpirbhyāṃ bilvāni kamalāni ca /
MPur, 95, 23.1 pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ /
Suśrutasaṃhitā
Su, Sū., 46, 163.1 kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni //
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 209.2 bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 17, 27.1 kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ /
Su, Utt., 21, 35.2 gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet //
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 42.2 paṭolaṃ dīpyako bilvaṃ haridre devadāru ca //
Su, Utt., 40, 63.2 dārvī durālabhā bilvaṃ bālakaṃ raktacandanam //
Su, Utt., 40, 114.2 balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam //
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
Garuḍapurāṇa
GarPur, 1, 169, 27.2 viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
Narmamālā
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
Rasamañjarī
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
Rasaprakāśasudhākara
RPSudh, 12, 11.0 lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram //
Rasaratnasamuccaya
RRS, 11, 9.2 tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //
Rasaratnākara
RRĀ, V.kh., 3, 9.2 snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //
RRĀ, V.kh., 7, 17.0 mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //
Rasārṇava
RArṇ, 5, 16.2 śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 18.0 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt //
Abhinavacintāmaṇi
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
Rasataraṅgiṇī
RTar, 2, 66.2 caturthikā ca bilvaṃ ca prakuñcaśca nigadyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 18.2 akṣatair badarair bilvair gudamadhusarpiṣā //