Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā

Amarakośa
AKośa, 2, 135.2 ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Cikitsitasthāna, 3, 122.1 prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ /
AHS, Cikitsitasthāna, 7, 111.2 kaṭvamlagālanaṃ vaktre kapikacchvavagharṣaṇam //
AHS, Kalpasiddhisthāna, 1, 36.2 jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī //
AHS, Utt., 6, 33.1 vīrādvimedākākolīkapikacchūviṣāṇibhiḥ /
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 147.2 kapikacchūrātmaguptā svayaṃguptā maharṣabhī /
DhanvNigh, 1, 148.1 kapikacchūḥ rase svādustiktā śītānilāpahā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 267.1 kapikacchuḥ svayaṅguptā kaṇḍūrā durabhigrahā /
MPālNigh, Abhayādivarga, 268.1 kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ /
Rasaratnasamuccaya
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 11, 111.2 kapikacchuvajravallīpippalikāmlikācūrṇam //
Rājanighaṇṭu
RājNigh, Guḍ, 2.2 kaṭukośātakī caiva kapikacchus tathāpare //
RājNigh, Guḍ, 50.1 kapikacchur ātmaguptā svayaṃguptā maharṣabhī /
RājNigh, Guḍ, 53.1 kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.1 kapikacchur ātmaguptā vātapothastu kiṃśuke /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.2 kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 5.0 ātmaguptā kapikacchūḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 2.0 dvāradā śākataruḥ kapikacchur vā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 vānarī kapikacchūḥ muśalī ikṣurā tālamūlī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //