Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Rasasaṃketakalikā
Yogaratnākara

Rasamañjarī
RMañj, 5, 49.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam /
Rasaprakāśasudhākara
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
Rasaratnasamuccaya
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 155.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /
Rasendracūḍāmaṇi
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 133.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /
Rājanighaṇṭu
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Pānīyādivarga, 11.2 rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam //
Ānandakanda
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
Rasasaṃketakalikā
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
Yogaratnākara
YRā, Dh., 104.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /