Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Bhāvaprakāśa
Gheraṇḍasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 20.2 hareṇukāṃ priyaṅguṃ ca pṛthvīkāṃ keśaraṃ nakham //
Mahābhārata
MBh, 1, 116, 3.3 karṇikārair aśokaiśca keśarair atimuktakaiḥ /
Amarakośa
AKośa, 2, 74.2 puṃnāge puruṣas tuṅgaḥ kesaro devavallabhaḥ //
AKośa, 2, 112.2 etasya kalikā gandhaphalī syādatha kesare //
AKośa, 2, 113.2 cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 63.1 tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ /
Suśrutasaṃhitā
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Rājanighaṇṭu
RājNigh, Kar., 63.2 surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 33.2 vikaṅkato mṛduphale kesare bakulaḥ smṛtaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 69.1 nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ /
Gheraṇḍasaṃhitā
GherS, 6, 4.1 mālatīmallikājātīkesaraiś campakais tathā /