Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Mahābhārata
Vaiśeṣikasūtra
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Śyainikaśāstra
Tarkasaṃgraha
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 4, 4, 1.4 sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate /
Chāndogyopaniṣad
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
Kauṣītakyupaniṣad
KU, 1, 3.19 pratirūpā ca cākṣuṣī /
Kaṭhopaniṣad
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 23.0 varṣāṇi cākṣuṣāṇi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 56.3 varṣāś cākṣuṣyaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
Mahābhārata
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 12.13 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
Vaiśeṣikasūtra
VaiśSū, 4, 1, 12.1 saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāccākṣuṣāṇi //
Harivaṃśa
HV, 4, 17.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi /
Kūrmapurāṇa
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
Matsyapurāṇa
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 9, 26.1 antaraṃ cākṣuṣaṃ caitanmayā te parikīrtitam /
MPur, 47, 236.1 dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe'ntare /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 226.1 agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
Viṣṇupurāṇa
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 15.2 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave //
Bhāratamañjarī
BhāMañj, 1, 907.1 gṛhāṇa cākṣuṣīṃ vidyāṃ prāṇadastvaṃ sakhā mama /
Garuḍapurāṇa
GarPur, 1, 1, 23.1 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave /
Mātṛkābhedatantra
MBhT, 10, 5.2 yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet /
Śyainikaśāstra
Śyainikaśāstra, 4, 23.1 viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 51.6 svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt /
Tarkasaṃgraha, 1, 51.7 atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt /
Yogaratnākara
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //