Occurrences

Suśrutasaṃhitā
Rasahṛdayatantra
Rasendracintāmaṇi
Śyainikaśāstra
Gūḍhārthadīpikā
Mugdhāvabodhinī

Suśrutasaṃhitā
Su, Utt., 55, 44.1 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram /
Rasahṛdayatantra
RHT, 9, 7.2 ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
Śyainikaśāstra
Śyainikaśāstra, 5, 56.2 māgadhīrajanīvolaṃ mimāyīsvarjipāṭalā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 2.0 kṣāraḥ svarjīyavakṣārau rājī rājikā rasonaṃ laśunaṃ navasāro navasāgaraḥ śigruḥ śobhāñjanam //
Mugdhāvabodhinī
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //