Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Aṣṭāṅganighaṇṭu
Spandakārikānirṇaya
Sātvatatantra

Mahābhārata
MBh, 1, 2, 209.5 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ /
MBh, 1, 64, 32.3 bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ /
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 12, 336, 8.3 arjune vimanaske ca gītā bhagavatā svayam //
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
Kūrmapurāṇa
KūPur, 2, 44, 113.2 gītāśca vividhā guhyā īśvarasyātha kīrtitāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 83.1 gāyatrī khadiro gītā kuṣṭhaghno bālapattrakaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.1 pārthamohasamucchedī gītāśāstrapradarśakaḥ /