Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Mahācīnatantra
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 3, 211.1 śaṭī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā /
Ca, Cik., 3, 213.1 bṛhatyau pauṣkaraṃ bhārgī śaṭī śṛṅgī durālabhā /
Mahābhārata
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
Amarakośa
AKośa, 1, 283.2 madgurasya priyā śṛṅgī durnāmā dīrghakośikā //
AKośa, 2, 148.2 śṛṅgī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same //
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 62.1 śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet /
AHS, Cikitsitasthāna, 3, 64.2 śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān //
AHS, Cikitsitasthāna, 4, 21.2 vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Utt., 2, 51.2 śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ //
AHS, Utt., 2, 57.2 madhunātiviṣāśṛṅgīpippalīr lehayecchiśum //
AHS, Utt., 5, 3.2 vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi //
AHS, Utt., 13, 66.2 sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram //
AHS, Utt., 39, 33.2 parṇinyau pippalī śṛṅgī medā tāmalakī truṭī //
Kūrmapurāṇa
KūPur, 1, 34, 45.2 svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm //
Matsyapurāṇa
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 105, 16.2 svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm //
Suśrutasaṃhitā
Su, Cik., 37, 24.2 svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 52, 31.1 śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ /
Su, Utt., 60, 48.1 vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.1 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AṣṭNigh, 1, 45.1 śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā /
AṣṭNigh, 1, 269.2 nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam //
AṣṭNigh, 1, 312.2 viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 83.1 śṛṅgī karkaṭaśṛṅgī ca kulīrā karkaṭāhvayā /
DhanvNigh, 1, 84.1 candrāspadā viṣāṇī ca śṛṅgī vanajamūrdhajā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 199.1 śṛṅgī kulīraśṛṅgī syādvakrā karkaṭaśṛṅgikā /
MPālNigh, Abhayādivarga, 200.1 śṛṅgī kaṣāyā tiktoṣṇā hanti hidhmāvamijvarān /
MPālNigh, Abhayādivarga, 246.2 śyāmakandāsitā śṛṅgī bhaṅguropaviṣāṇikā //
Mahācīnatantra
Mahācīnatantra, 7, 36.2 trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 175.2 śṛṅgī tu karkaṭaśṛṅgyāṃ natāṅgī śiśirephalā //
Rasaprakāśasudhākara
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
Rasaratnasamuccaya
RRS, 6, 15.2 bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam //
RRS, 12, 95.2 śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet //
Rasaratnākara
RRĀ, R.kh., 5, 26.1 meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
Rasārṇava
RArṇ, 12, 223.2 meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam /
RArṇ, 17, 9.1 bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /
Rājanighaṇṭu
RājNigh, Pipp., 6.1 bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam /
RājNigh, Pipp., 133.1 ativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā /
RājNigh, Pipp., 155.1 śṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā /
Ānandakanda
ĀK, 1, 4, 515.2 śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param //
ĀK, 1, 23, 438.1 meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam /
ĀK, 2, 8, 59.2 meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 180.1 śṛṅgī karkaṭaśṛṅgī ca syātkulīraviṣāṇikā /
BhPr, 6, 2, 181.1 śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān /
BhPr, 6, 2, 215.1 viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /