Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 27, 106.2 vāyuṃ vatsādanī hanyātkaphaṃ gaṇḍīracitrakau //
Ca, Sū., 27, 171.1 gaṇḍīro jalapippalyastumbaruḥ śṛṅgaverikā /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 4, 38.2 kirātatiktakaṃ śākaṃ gaṇḍīraḥ sakaṭhillakaḥ //
Amarakośa
AKośa, 2, 205.2 arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 33.1 vatsakamūrvābhārgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
Suśrutasaṃhitā
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 143.1 vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 230.2 samantadugdhā gaṇḍīraḥ sehuṇḍo vajrakaṇṭakaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 126.2 sehuṇḍo vajratuṇḍastu gaṇḍīro vajradaṇḍakaḥ /
Rasaratnasamuccaya
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
Rasendracūḍāmaṇi
RCūM, 13, 47.2 tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ //
Rājanighaṇṭu
RājNigh, Śālm., 50.3 samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 24.0 gaṇḍīraḥ śamaṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //