Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa

Mahābhārata
MBh, 3, 130, 15.1 hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam /
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
Rāmāyaṇa
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Utt, 36, 10.2 kuśeśayamayīṃ mālāṃ samutkṣipyedam abravīt //
Amarakośa
AKośa, 1, 299.1 sahasrapattraṃ kamalaṃ śatapattraṃ kuśeśayam /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kumārasaṃbhava
KumSaṃ, 8, 39.1 baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam /
Kūrmapurāṇa
KūPur, 2, 37, 8.1 kuśeśayamayīṃ mālāṃ sarvaratnair alaṃkṛtām /
Liṅgapurāṇa
LiPur, 1, 43, 29.2 kuśeśayamayīṃ mālāṃ samunmucyātmanastadā //
Matsyapurāṇa
MPur, 22, 75.2 kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca //
MPur, 118, 15.1 mocairlocaistu lakucaistilapuṣpakuśeśayaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 59.1 nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam /
AṣṭNigh, 1, 314.1 paṅkajaṃ puṇḍarīkaṃ ca śatapattraṃ kuśeśayam /
Bhāratamañjarī
BhāMañj, 13, 227.2 hṛtkuśeśayakośaśrīsamunmeṣavidhāyine //
Rasaratnasamuccaya
RRS, 4, 10.1 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
Rasendracūḍāmaṇi
RCūM, 12, 4.2 śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
Rājanighaṇṭu
RājNigh, Kar., 173.2 paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā //
Skandapurāṇa
SkPur, 22, 8.1 kuśeśayamayīṃ mālāmavamucyātmanastataḥ /
SkPur, 23, 18.2 mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
SkPur, 23, 36.2 kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam //
Ānandakanda
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
Āryāsaptaśatī
Āsapt, 2, 635.1 sāyaṃ kuśeśayāntarmadhupānāṃ niryatāṃ nādaḥ /
Haribhaktivilāsa
HBhVil, 5, 275.1 dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam /