Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Ānandakanda

Aitareyabrāhmaṇa
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Atharvaveda (Paippalāda)
AVP, 4, 5, 6.1 aśvasya ṛśyasya bastasya puruṣasya ca /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 6.0 tatharśyahariṇapṛṣatamahiṣavarāhakuluṅgāḥ kuluṅgavarjāḥ pañca dvikhuriṇaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 32.0 ṛśye me śramaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 13.0 ṛśyasya sāmnā gārhapatyam upatiṣṭhante //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
Ṛgveda
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Mahābhārata
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 251, 12.2 ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn //
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 107, 25.1 aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ /
MBh, 7, 107, 26.1 ṛśyavarṇān hayān karkair miśrānmārutaraṃhasaḥ /
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
Rāmāyaṇa
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Amarakośa
AKośa, 2, 229.2 gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ //
Ānandakanda
ĀK, 1, 12, 3.1 mahendrānmalayādreśca sahyādṛśyagirerapi /