Occurrences

Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 60, 18.1 dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā /
MBh, 1, 60, 20.1 dharasya putro draviṇo hutahavyavahastathā /
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 7, 133, 37.1 candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 13, 17, 101.2 dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ //
Agnipurāṇa
AgniPur, 18, 35.1 āpo dhruvaṃ ca somaṃ ca dharaś caivānilo 'nalaḥ /
AgniPur, 18, 37.1 dharasya putro draviṇo hutahavyavahas tathā /
Amarakośa
AKośa, 2, 41.2 mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ //
Harivaṃśa
HV, 3, 32.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
HV, 3, 34.2 dharasya putro draviṇo hutahavyavahas tathā /
Kirātārjunīya
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 11.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
KūPur, 1, 15, 13.1 somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 19.2 āpo dhruvaś ca somaś ca dharaścaivānilo'nalaḥ //
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
LiPur, 1, 65, 126.2 dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ //
Matsyapurāṇa
MPur, 5, 21.1 āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ /
MPur, 5, 23.2 draviṇo havyavāhaśca dharaputrāv ubhau smṛtau //
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
Trikāṇḍaśeṣa
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
Viṣṇupurāṇa
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 113.1 dharasya putro draviṇo hutahavyavahas tathā /
Abhidhānacintāmaṇi
AbhCint, 1, 36.2 megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ //
Garuḍapurāṇa
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 32.2 dharasya putro druhiṇo hutahavyavahastathā //
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.2 kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 223, 2.1 dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ /