Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kirātārjunīya
Kāmasūtra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Rasakāmadhenu
Rasataraṅgiṇī

Atharvaveda (Śaunaka)
AVŚ, 6, 26, 2.2 pathām anu vyāvartane 'nyaṃ pāpmānu padyatām //
Chāndogyopaniṣad
ChU, 5, 3, 2.5 vettha pathor devayānasya pitṛyāṇasya ca vyāvartanā3 iti /
Kirātārjunīya
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kāmasūtra
KāSū, 1, 1, 13.54 vyāvartanakāraṇāni /
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 11.1 tatra vyāvartanakāraṇāni /
Laṅkāvatārasūtra
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
Rasakāmadhenu
RKDh, 1, 1, 152.1 vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /
RKDh, 1, 1, 153.2 vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //
Rasataraṅgiṇī
RTar, 4, 23.1 vyāvartanapidhānena saṃyuktaṃ tvekapārśvataḥ /
RTar, 4, 24.2 vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //