Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Hitopadeśa

Atharvaveda (Paippalāda)
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
Atharvaveda (Śaunaka)
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 15, 8, 2.0 sa viśaḥ sabandhūn annam annādyam abhyudatiṣṭhat //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 18, 1, 10.2 divā pṛthivyā mithunā sabandhū yamīr yamasya vivṛhād ajāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
Ṛgveda
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 9, 14, 2.1 girā yadī sabandhavaḥ pañca vrātā apasyavaḥ /
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
Ṛgvedakhilāni
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
Hitopadeśa
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /