Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Āyurvedadīpikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 3.2 sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate //
Matsyapurāṇa
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
Hitopadeśa
Hitop, 1, 30.3 āpadām āpatantīnāṃ hito 'py āyāti hetutām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.3 saṃvādiṣv api vākyeṣu neṣyate mānahetutā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.2 tejo'tiśayayogasya hetutayā śatakratur vajrīti ca viśeṣaṇadvayam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 1.0 dharmādharmahetutayā ityādi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //