Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā

Atharvaveda (Paippalāda)
AVP, 4, 17, 1.2 śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 14, 1, 29.1 tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave /
Gobhilagṛhyasūtra
GobhGS, 4, 9, 16.0 mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
Kauśikasūtra
KauśS, 9, 6, 12.2 mā brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
Khādiragṛhyasūtra
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti //
Ṛgveda
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
Mahābhārata
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 3.1 odano viṣavān sāndro yāty avisrāvyatām iva /
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Utt., 33, 3.2 muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ //