Occurrences

Vaiśeṣikasūtra
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrasāra
Āyurvedadīpikā
Mugdhāvabodhinī
Tarkasaṃgraha

Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 4, 1, 12.1 saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāccākṣuṣāṇi //
VaiśSū, 7, 2, 26.1 kāraṇaparatvāt kāraṇāparatvācca //
VaiśSū, 7, 2, 27.1 paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 27.1 paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ //
Bodhicaryāvatāra
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 8, 140.1 hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani /
Liṅgapurāṇa
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
Matsyapurāṇa
MPur, 145, 85.1 ṛṣistasmātparatvena bhūtādirṛṣayastataḥ /
MPur, 145, 86.1 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ /
MPur, 145, 87.1 śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ /
MPur, 145, 90.2 paratvenarṣayo yasmān matāstasmānmaharṣayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 3, 2.0 atra paratvāj jyeṣṭhaḥ //
PABh zu PāśupSūtra, 2, 3, 9.0 ityevaṃ paratvāj jyeṣṭhaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 11.0 tatkimapekṣaṃ paratvaṃ pratyayādīnām //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 1, 3.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 1.0 ekadikkau piṇḍau dikkṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 3.0 dikkālapradeśaiḥ saṃyogāt saṃnikṛṣṭaviprakṛṣṭayoḥ piṇḍayoḥ saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā saṃnikṛṣṭe'paratvam viprakṛṣṭe ca paratvam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 2.0 anayośca yutasiddhyabhāvena saṃyogābhāvāt paratvāparatvābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 2.0 tacca paratvaṃ pradhānatvam aparatvam apradhānatvam //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 4.0 yathā yathā ca paratvaṃ tathā tathā ca guṇavṛddhir yathāsaṃkhyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 28.1 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve /
Tarkasaṃgraha, 1, 28.4 dūrasthe dikkṛtaṃ paratvam /
Tarkasaṃgraha, 1, 28.6 jyeṣṭhe kālakṛtaṃ paratvam /