Occurrences

Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Śatakatraya
Mukundamālā
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvidhāna
ṚgVidh, 1, 3, 2.2 svādhyāyābhyasanasyādau prājāpatyaṃ cared dvijaḥ //
Carakasaṃhitā
Ca, Sū., 26, 34.2 bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā //
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Mahābhārata
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
Śatakatraya
ŚTr, 3, 104.1 gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 31.0 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
Gheraṇḍasaṃhitā
GherS, 3, 44.3 tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati //
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 123.2 kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte //
Kokilasaṃdeśa
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 62, 12.1 viṣamairagrajātaiśca vedābhyasanatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //