Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Rājanighaṇṭu
Āyurvedadīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Buddhacarita
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
Carakasaṃhitā
Ca, Sū., 6, 43.1 lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Divyāvadāna
Divyāv, 1, 207.0 urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 218.0 yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 223.0 sa urabhrān praghātya praghātya jīvikāṃ kalpayati //
Matsyapurāṇa
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
Suśrutasaṃhitā
Su, Sū., 6, 23.1 darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Ka., 8, 6.1 āvartakastathorabhraḥ sārikāmukhavaidalau /
Su, Utt., 51, 54.2 jāṅgalorabhrajair māṃsairānūpair vā susaṃskṛtaiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 18.2, 3.0 katham upakramyamāṇānām aurabhrikādibhir urabhrādīnāṃ maraṇaṃ bhavati //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 46.2 eḍakaḥ śṛṅgiṇo 'viḥ syādurabhro romaśo balī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //