Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Ānandakanda

Arthaśāstra
ArthaŚ, 14, 4, 5.1 kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 48.1 hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā /
Suśrutasaṃhitā
Su, Śār., 10, 69.2 hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṃ madhu //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Utt., 28, 4.2 sarvagandhasurāmaṇḍakaiḍaryāvāpam iṣyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 74.2 pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ //
AṣṭNigh, 1, 279.1 kṛṣṇanīlaḥ kālaśākhaḥ kaiḍaryaḥ surabhicchadaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 31.1 kaiḍaryaḥ picumandaśca nimbo'riṣṭo varatvacaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 13.1 kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā /
RājNigh, Prabh, 14.1 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
RājNigh, Prabh, 19.2 bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ //
RājNigh, Prabh, 68.2 pūtikarañjaḥ kaiḍaryaḥ kalimālaś ca saptadhā //
RājNigh, Prabh, 144.2 madhureṇuḥ kṣudraśāmā kaiḍaryaḥ śyāmalā nava //
Ānandakanda
ĀK, 1, 17, 42.2 saṃskārārthaṃ ca kaiḍaryasaindhavoṣaṇajārakāḥ //