Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 36, 1.1 yāḥ purastād ācaranti yā vā paścāt sadānvāḥ /
AVP, 1, 36, 2.0 yā adharād ācaranty uttarād vā sadānvāḥ //
AVP, 1, 36, 3.0 yāḥ paścād ācaranti purastād vā sadānvāḥ //
AVP, 1, 36, 4.1 yā uttarād ācaranty adharād vā sadānvāḥ /
AVP, 4, 13, 2.1 sadānvāghnī prathamā pṛśniparṇy ajāyata /
AVP, 4, 25, 5.1 śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ /
AVP, 5, 1, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
AVP, 5, 1, 6.2 sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi //
AVP, 5, 9, 2.2 tīkṣṇābhir abhribhir vayaṃ nir ajāmaḥ sadānvāḥ //
AVP, 5, 9, 4.2 sadānvā brahmaṇaspate tīkṣṇaśṛṅgodṛṣann ihi //
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 1.2 sarvāś caṇḍasya naptyo nāśayāmaḥ sadānvāḥ //
AVŚ, 2, 14, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVŚ, 2, 14, 5.2 yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ //
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 4, 10, 3.1 śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ /
AVŚ, 16, 6, 7.0 te 'muṣmai parāvahantv arāyān durṇāmnaḥ sadānvāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
Ṛgveda
ṚV, 10, 155, 1.1 arāyi kāṇe vikaṭe giriṃ gaccha sadānve /