Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Āpastambaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 12.0 divākīrtyasāmā bhavati //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 1.3 viṣūvān divākīrtyam /
TB, 1, 2, 3, 2.1 evaṃ saṃvatsarasya pakṣasī divākīrtyam abhi saṃtanvanti /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 4, 2.8 raśmayo vai divākīrtyāni /
Taittirīyāraṇyaka
TĀ, 5, 8, 13.9 yat kiṃ ca divākīrtyam /
Āpastambaśrautasūtra
ĀpŚS, 20, 21, 10.1 divākīrtyaṃ pañcadaśam /