Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Kaṭhāraṇyaka

Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Jaiminīyabrāhmaṇa
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
Taittirīyāraṇyaka
TĀ, 5, 9, 11.9 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
Ṛgveda
ṚV, 7, 18, 15.2 durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse //
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 71.0 durmitrā evaināḥ karoti //