Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Śivapurāṇa
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 23, 34.1 dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam /
MBh, 5, 53, 12.2 keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 7, 6, 19.2 vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 9, 26, 47.2 sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva //
MBh, 13, 2, 38.2 sudarśanāya viduṣe bhāryārthe devarūpiṇīm //
Amarakośa
AKośa, 1, 33.1 śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ /
Kūrmapurāṇa
KūPur, 2, 31, 84.2 rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam //
Liṅgapurāṇa
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 49.2 sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ //
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 98, 1.3 sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā //
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
Viṣṇupurāṇa
ViPur, 1, 19, 19.2 ājagāma samājñaptaṃ jvālāmāli sudarśanam //
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 37.1 tāmagrato harirdṛṣṭvā mīlitākṣaḥ sudarśanam /
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
Abhidhānacintāmaṇi
AbhCint, 2, 136.2 gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 22.2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt //
BhāgPur, 4, 15, 16.2 hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam //
Bhāratamañjarī
BhāMañj, 1, 1345.1 sudarśanaṃ ca kṛṣṇāya cakraṃ kaumodakīṃ tathā /
BhāMañj, 6, 275.1 ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam /
Garuḍapurāṇa
GarPur, 1, 11, 23.1 sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset /
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 28, 10.1 trailokyarakṣakaṃ cakram asurārisudarśanam /
GarPur, 1, 32, 18.20 oṃ sudarśanāya namaḥ /
GarPur, 1, 33, 1.2 sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 33, 4.2 dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 45, 27.2 ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ //
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
Rasārṇava
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
RArṇ, 12, 204.1 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /
Ānandakanda
ĀK, 1, 23, 409.1 sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā /
ĀK, 1, 23, 410.2 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.2 mārtaṇḍakoṭipratimena paścāt sudarśanenādbhutacaṇḍatejāḥ //
Haribhaktivilāsa
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
HBhVil, 4, 300.2 dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam /
HBhVil, 5, 285.2 padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ //
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 342.3 sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ //
HBhVil, 5, 467.3 sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 2.3 sudarśanaṃ ca niṣpāpaṃ revājalasamāśrayāt //
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 142, 45.1 tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /