Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 11.1 ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.4 adhorāma ulumbalaḥ sārameyo ha dhāvati samudram iva cākaśat /
BhārGS, 2, 7, 5.9 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 5.11 chadapehi sīsarama sārameya namaste astu sīsara /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.5 athorāma ulumbaraḥ sārameyo ha dhāvati /
HirGS, 2, 7, 2.12 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.14 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.16 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.18 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.20 chad apehi sīsarama sārameya namas te astu sīsara /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
Ṛgveda
ṚV, 7, 55, 2.1 yad arjuna sārameya dataḥ piśaṅga yacchase /
ṚV, 7, 55, 3.1 stenaṃ rāya sārameya taskaraṃ vā punaḥsara /
ṚV, 10, 14, 10.1 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā /
Buddhacarita
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
Mahābhārata
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 6, 10, 71.2 anyonyasyāvalumpanti sārameyā ivāmiṣam //
MBh, 11, 4, 6.2 grahāstam upasarpanti sārameyā ivāmiṣam //
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 122, 21.1 parasparaṃ vilumpante sārameyā ivāmiṣam /
Suśrutasaṃhitā
Su, Ka., 7, 61.2 alakādhipate yakṣa sārameyagaṇādhipa //
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 12.2 mām aṅga sārameyo 'yam abhirebhatyabhīruvat //
Kathāsaritsāgara
KSS, 6, 1, 150.1 anyedyuścāśvapādātasārameyamayīṃ bhuvam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 9.1 kukkuraḥ sārameyaśca bhaṣakaḥ śvānakaḥ śunaḥ /
Āryāsaptaśatī
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 18.3 pūrayitvā svavīryeṇa sārameyagale kṣipet //
Yogaratnākara
YRā, Dh., 382.0 sārameyaviṣonmādaharo madakaraḥ smṛtaḥ //