Occurrences

Mahābhārata
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Smaradīpikā
Ānandakanda
Śyainikaśāstra
Kokilasaṃdeśa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 8, 27, 37.2 śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
Liṅgapurāṇa
LiPur, 2, 27, 102.2 śrīkaṇṭho'ntaśca sūkṣmaśca trimūrtiḥ śaśakastathā //
Tantrākhyāyikā
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
TAkhy, 1, 195.1 śaśakaḥ //
Viṣṇusmṛti
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
Bhāratamañjarī
BhāMañj, 6, 20.1 ekataḥ pippalācchāyam anyataḥ śaśakākṛti /
BhāMañj, 13, 1575.1 māṣamatsyaiḍaśaśakacchāgavārāhaśākunaiḥ /
Garuḍapurāṇa
GarPur, 1, 138, 3.1 nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
Hitopadeśa
Hitop, 2, 122.8 paśya siṃho madonmattaḥ śaśakena nipātitaḥ //
Hitop, 2, 123.9 atha kadācid vṛddhaśaśakasya vāraḥ samāyātaḥ /
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 124.8 tataḥ śaśakas taṃ gṛhītvā gabhīrakūpaṃ darśayituṃ gataḥ /
Hitop, 3, 14.3 śaśino vyapadeśena śaśakāḥ sukham āsate //
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 15.9 tato vijayo nāma vṛddhaśaśako 'vadan mā viṣīdata /
Hitop, 3, 16.3 sa brūte śaśako 'ham /
Hitop, 3, 17.2 yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam /
Hitop, 3, 17.3 te śaśakāś ciram asmākaṃ rakṣitāḥ /
Rasaratnākara
RRĀ, R.kh., 7, 43.2 ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //
RRĀ, V.kh., 13, 7.2 ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca //
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
Rasendracintāmaṇi
RCint, 8, 83.1 lāvatittirivartīramayūraśaśakādayaḥ /
Rasādhyāya
RAdhy, 1, 420.1 bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 6, 87.2 śaśakasya ca dantāṃśca vetasāmlena peṣayet //
Smaradīpikā
Smaradīpikā, 1, 18.2 ṣaḍaṅgulo bhaven meḍhraḥ śrīmāṃś ca śaśako mataḥ //
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Ānandakanda
ĀK, 2, 7, 42.1 ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca /
Śyainikaśāstra
Śyainikaśāstra, 3, 64.2 gṛhṇanti śaśakādīṃś ca śvānaḥ śvagaṇikā smṛtā //
Kokilasaṃdeśa
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /