Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Spandakārikānirṇaya
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī

Bṛhatkathāślokasaṃgraha
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
Daśakumāracarita
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Śatakatraya
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
Garuḍapurāṇa
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
Hitopadeśa
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Kathāsaritsāgara
KSS, 1, 4, 45.2 vaṇijaṃ pāpamālokya khedāmarṣakadarthitā //
Rasahṛdayatantra
RHT, 2, 16.1 mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /
Rasendracūḍāmaṇi
RCūM, 15, 52.1 svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 45.1 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati /
Rasādhyāya
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
Ānandakanda
ĀK, 1, 4, 53.2 kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //