Occurrences

Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Abhinavacintāmaṇi
Rasataraṅgiṇī

Arthaśāstra
ArthaŚ, 2, 15, 18.1 vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ //
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Amarakośa
AKośa, 2, 622.1 tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Cikitsitasthāna, 1, 32.2 kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām //
AHS, Cikitsitasthāna, 3, 142.1 kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt /
AHS, Cikitsitasthāna, 3, 145.1 tābhyāṃ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam /
AHS, Cikitsitasthāna, 7, 12.2 bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ //
AHS, Cikitsitasthāna, 7, 31.1 koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ /
AHS, Cikitsitasthāna, 7, 37.2 sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ //
AHS, Cikitsitasthāna, 15, 19.2 parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake //
Suśrutasaṃhitā
Su, Utt., 42, 29.2 hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ //
Su, Utt., 42, 32.1 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ /
Su, Utt., 47, 41.2 āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni //
Garuḍapurāṇa
GarPur, 1, 169, 20.1 vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut /
Rājanighaṇṭu
RājNigh, Pipp., 122.1 vṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam /
RājNigh, Pipp., 123.1 cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam /
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 33.0 vṛkṣāmlaṃ mahārdrakam //
Abhinavacintāmaṇi
ACint, 1, 45.2 drākṣābhāve tu kāśmīryaṃ vṛkṣāmlaṃ dāḍime 'sati //
Rasataraṅgiṇī
RTar, 2, 13.2 nāraṅgaṃ dāḍimaṃ caiva vṛkṣāmlaṃ bījapūrakam //