Occurrences

Bṛhatkathāślokasaṃgraha
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Mugdhāvabodhinī

Bṛhatkathāślokasaṃgraha
BKŚS, 19, 37.1 tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api /
Meghadūta
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Viṣṇupurāṇa
ViPur, 5, 18, 31.2 dūrībhūto hariryena so 'pi reṇurna lakṣyate //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 10.1 nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ /
Bhāratamañjarī
BhāMañj, 13, 1720.1 viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ /
Kathāsaritsāgara
KSS, 5, 2, 10.2 satatollaṅghyamānāyām api dūrībhavadbhuvi //
Āryāsaptaśatī
Āsapt, 2, 538.2 pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau //
Śukasaptati
Śusa, 1, 2.11 etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //