Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 3, 123, 1.0 kṛṣṇasarpa u haivaināṃ pratyuttasthau //
Arthaśāstra
ArthaŚ, 14, 1, 5.1 kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ /
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
Carakasaṃhitā
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 23, 136.1 taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā /
Mahābhārata
MBh, 7, 101, 16.1 kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 13, 39.1 kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān /
AHS, Utt., 13, 41.1 kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam /
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Suśrutasaṃhitā
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Bhāratamañjarī
BhāMañj, 1, 1382.2 kṛtānta iva dhūmālī kṛṣṇasarpo vyalokayat //
Garuḍapurāṇa
GarPur, 1, 111, 27.2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam //
Rasamañjarī
RMañj, 8, 7.1 kṛṣṇasarpavasā śaṃkhaḥ katakaṃ kaṭphalamañjanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /