Occurrences

Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Rasahṛdayatantra
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
Rasaratnākara
RRĀ, V.kh., 13, 91.1 hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /
Rasendracintāmaṇi
RCint, 3, 99.3 tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //
Rasārṇava
RArṇ, 8, 31.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
RArṇ, 15, 159.1 hemābhraṃ caiva tārābhraṃ śulvābhraṃ cābhratīkṣṇakam /
Ānandakanda
ĀK, 1, 4, 201.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt //
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 1.0 atha śulbābhramāha ghanetyādi //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 4, 22.2, 9.0 tataḥ śulvābhraṃ rasendraḥ pāradaścarati grasati //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //