Occurrences

Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gītagovinda
Mukundamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa

Rāmāyaṇa
Rām, Ay, 74, 15.2 bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam //
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Saundarānanda
SaundĀ, 14, 14.2 na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye //
Amarakośa
AKośa, 2, 369.1 graiveyakaṃ kaṇṭhabhūṣā lambanaṃ syāllalantikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
Kirātārjunīya
Kir, 10, 59.2 iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //
Liṅgapurāṇa
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
Matsyapurāṇa
MPur, 154, 80.2 tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām //
MPur, 154, 472.1 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat /
Viṣṇupurāṇa
ViPur, 2, 5, 6.2 nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 23.2 dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān //
Gītagovinda
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Rasaratnasamuccaya
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
Ānandakanda
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 12, 100.1 nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham /
Āryāsaptaśatī
Āsapt, 2, 290.2 doṣā api bhūṣāyai gaṇikāyāḥ śaśikalāyāś ca //
Āsapt, 2, 676.2 pañceṣuṣaṭpadahitā bhūṣā śravaṇasya saptaśatī //
Haribhaktivilāsa
HBhVil, 2, 155.2 tulasīmaṇimālādibhūṣādhāraṇam anvaham //
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 190.2 mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam //
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /