Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī

Rasahṛdayatantra
RHT, 13, 2.2 kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //
Rasaprakāśasudhākara
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 11, 22.2 tāpyakaṃ svedayetpaścāllohapātre pramardayet //
RPSudh, 11, 24.1 bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet /
Rasaratnasamuccaya
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 15, 11.1 śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam /
Rasaratnākara
RRĀ, V.kh., 10, 42.2 yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //
Rasendracūḍāmaṇi
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 52.2 svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //
Rājanighaṇṭu
RājNigh, 13, 81.2 tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //
Ānandakanda
ĀK, 1, 4, 326.1 bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam /
ĀK, 1, 4, 485.1 tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam /
Mugdhāvabodhinī
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //