Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Bhāratamañjarī

Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 8.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 10, 21.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.9 gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 1, 11, 2.1 dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
Bhāratamañjarī
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /